SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. वामनं जटिलं कान्तं ह्रस्वग्रीवं महोदरम् / धूम्रवर्णं विरूपाक्षं तं नमामि विनायकम् / / योऽसावासीद् भृगुश्रेष्ठः शानको नाम भास्करः / अज्ञानध्वान्तनाशाय वन्दे तत्पादपङ्कजम् // विद्यानाथं तवस्तीर्णं ( ? ) वेदकल्लोलसंयुतम् / विष्णुभक्त्युदकं शुद्धं वन्दे तं शौनकार्णवम् // सर्ववेदार्थतत्वज्ञं सर्वशास्त्रार्थकोविदम् / कात्यायनं महाप्राज्ञं तं नमामि महामुनिम् // ऋग्वेदे शाकलाम्नाये संहितानामशेषतः / यथोपदेशं सूक्तानामृषिच्छन्दांसि देवताः / / सूक्तप्रतीकसंख्याचां योगं विधानतः / अनुग्रहार्थं बालानां वक्ष्ये विस्तरतः क्रमात् // पादः पुमानथ स्त्री ऋक् सूक्तमाहुर्नपुंसकम् / एवं तदाहरिष्यामि अर्धचं पुनपुंसके // अग्निमीले नव वैश्वामित्रो मधुच्छन्दा नाम ऋषिः। गायत्रीच्छन्दः। . अग्निदेवता / अस्य सूक्तस्य विधानम् / अविघ्नमस्तु पारायणफलं तस्य वेदानां चैव तत्समा / आग्नेयमाद्यं सूक्तं तु मुख्यं ब्रह्मर्षिसंमितम् // रायस्पोषकरं धन्यं जपन् विप्रोऽर्थमाप्नुयात् / End: श्रद्दधानोऽनसूयः स्याजस्तु विजितेन्द्रियः / कुत्सकस्य प्रजास्तस्य नित्यं सर्वादिशान्तिकः // For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy