SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS स्तुवेनरा / भरद्वाजः स्तौमि नेतारौ दिवो अस्य प्रभवन्तौ हयामि चाश्विनौ स्तुवन् स्तुतिभियौँ सद्य एवोस्राविणौ पर्यन्तानुषसि व्युष्टायामुरूणि तमांसि परियुषतः पृथक्कुरुतस्तेजसा प्रकाशयतः सर्वमित्यर्थः / End : संसमित् / संवनन आङ्गिरसः / संवननं सम्मिश्रयत्येव वर्षितरने विश्वानि धनानि खामी त्वमाभिमुख्येन स त्वमिलायास्पदे समिध्यसे सोऽस्मभ्यं धनान्याभरेति / सङ्गच्छध्वम् / विश्लिष्टा यूयं सङ्गाच्छध्वं सङ्गताः संवदध्वम् / मनांसि च युष्माकं सञ्जानतामस्मदीयमिति / देवा भागम् / यज्ञियं यथेतर ... सञ्जानाना उपासते प्रत्नास्तया यूयमपि कुरुध्वमिति / समानो मन्त्रः / समानोऽस्तु युष्माकं कार्यविषये मन्त्रः। तथा समितिश्च समानी / समानमेव नः सहयुक्तमेव भवतु चित्तमेषां भव // Colophon: Author-Remarks--Same as No. 4 A. // ऋगर्थागमसंहतिः (ऋग्वेदभाष्यम्)॥ No. 10. RGARTHAGAMASAMHRTI. (Rgvedabhasya) C.O. L. No. 434. Substance-Palm leaf. Size-21" x 2". Leaves-214. 8-12 lines rer page and 74 letters per line. Script-Old Malayalam. No. of Granthas12000, For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy