SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS, 373 Beginning: ............चतुर्विंशत्यन्विते श्राद्धदेवभूः / स्थाने सिद्धे हि सिद्धिः स्यात् स्थानिन्या भगवजनः / / असौ वैवस्वतापत्यं पुंस्त्रीभेदन भिद्यते / सूर्यवंशः सोमवंश इति द्वेधा यथाक्रमम् / / त्रयोदशभिरत्राद्य एकादशभिरन्तिमः / इलावृषध्राः शातिरस्बरीषोऽजविप्रयोः // मान्धाता......गरोऽथ भगीरथः। रामो राष्ट्रभ्रंशलब्ध्योः कुशोऽथ मिथिलेश्वरः // ऐलादयोऽर्जुनक्षत्रवधयोः क्षत्रवृद्धकः / ययातिर्भुक्तिमुक्तयोश्च पूरस्त्रिषु यतिद्वयोः / / दौःपन्तिरन्तिभीषाणां प्राधान्याद् वृष्णिकृष्णयोः / चतुर्विंशतिरित्युक्ताः क्रमादध्यायनायकाः // रामौ ययात्यम्बरषिौ चत्वारोऽष्टौ हि कर्मभिः / अध्यायेऽस्मिन्निलाजन्मकर्मसन्ततिचिन्तनम् // वरेण पुंस्त्वचिन्ता च क्रियते हरिशर्वयोः / असङ्गतिशङ्कां परिहर्तुमुक्तमर्थमनुवदन् वैवस्वतवंशं राजा पृच्छति मन्वन्तराणीति पञ्चभिः। End : भगवत्सेवार्थिभिहात् प्रव्रजनमवश्यानुष्ठेयमिति सूचयितुं पुनर्वचनम् / “ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्था" इति उरुगाय एव प्राप्योऽर्थः / अत्र सम्भोगविप्रलम्भशृङ्गारसङ्करः / अलं कमललोचनः स्वजनसम्पदे जृम्भते सदेति बहुभाषया यदधुनापि भक्तानसौ / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy