SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUSCRIPTS. 35 व्यासमिष्ट फलदं गुरुं नुमः शोकमोहविषवेगभेषजम् // ये वेदवेदान्तजना महाजनाः शिवाभिमानाय निरस्तकिल्बिषाः / नमामि वाचा शिरसा धिया च तान् भवाहिवेगस्य निवारकानहम् // परस्परस्योपकृतं भवद्भि मया च पौराणिकमागयोगान् / अतो गमिष्येऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः॥ सूते कृताशिषि गते मुनयः सुवृत्ता योगे च पर्यवसिते महति प्रयोगे / काले कली च विषये कलुषायमाणे वाराणसीपरिसरे वसतिं वितेनुः // Colophon : इति श्रीमत्पुराणसारे पुराणसारापरेण ? कथनं नाम चतुरशीतितमोऽध्यायः // श्रीमत्पुराणसारं समाप्तम् / शुभम् / Author: Remarks--This Ms. embodies the quintessence of the Puranas revealed by Suta to the sages. The kernel of all the 18 Puranas is set forth here in 84 chapters. Narayana Bhattatiri of Melputtur ascribes the authorship of Purana For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy