SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 A DESCRIPTIVE CATALOGUE OF Beginning: संविद्रुप पराशक्तिस्त्रिगुणानन्तरूपिणी / जगञ्जन्मस्थितिघससाक्षिण्यस्तु शिवाय नः // आत्मानन्दसुधाधाम्नो गुरुदुग्धाम्बुधर्मम / कटाक्ष ... ... कल्लोलाः क्षालयन्तु मनोमलम् / श्रीमदुरुपदाम्भोजभावनावासनामयी / देवीचरितगूढार्थदीपिका प्रोच्यते मया / / इह खलु पुरा शशिमोलेरन्तेवासी समस्तविद्याविशारदः श्रीमार्कण्डेयः परमेश्वरप्रसादलब्धाष्टादशविद्यः क्रोष्टुकिनाम्ने खशिष्याय ताः समुपदिदेश / प्रसिद्धाश्च ता अष्टादशविद्याः। तथा च श्रूयतेEnd : सावर्णिः सूर्यतनय इति हि पुरस्तादुपक्रान्तम् / अत्रापि सावर्णिमनुर्भविता इत्युपसंहारः कृतः। तेन चात्र सवर्णशब्दस्य अजामेकां लोहितशुक्लकृष्णामिति श्रुते। गुणसामान्यरूपिण्याः प्रकृतेर्वाचकत्वात् उपक्रमोपसंहारैकरूप्यादिषइविधतात्पर्यलिङ्गपर्यालोचनया पराशक्त्येकरूपत्वमवधार्यते / सुरथवैश्यौ च तत्सेवया भुक्तिमुक्तिफलसाधनत्वख्यापनाय उदाहियेते इति / Colophon : इति श्रीदेवीचरितगूढार्थदीपिकायां त्रयोदशोऽध्यायः / श्रीदेव्यै नमः। या चक्रे मधुकैटभासुरवधं संभूय देहीद्धरे र्या चक्रे महिषं च देवमहसा संभूतदिव्याकृतिः / भूत्वा चन्द्रशिखामणेः प्रियतमा देहाय वा सानुगान् सुम्मादीन् निजधान सास्तु सततं भक्त्यै च भुक्त्यै च नः / / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy