SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 A DESCRIPTIVE CATALOGUE OF तं गणाधिपति वन्दे सर्वप्रत्यृहशान्तये / / नमस्क्रिया यस्य सकृत्प्रयुक्ता __ दत्ते स्म राज्यं विमतानुजाय / यस्याधिपद्मप्रभवः परागः पाषाणमेणीदृशमाततान / कृपासमुद्रं कृतधर्मसेतुं तं जानकीशं प्रणमामि नित्यम् / श्रीमहाकालवसतिः सुधीर्वाधूलवंशजः वैद्यनाथाध्वरी कुर्वे स्मृतिमाणिक्यमालिकाम् अथैतत्प्रतिपाद्यधर्मस्य इतिहासपुराणमन्वादिग्रणीतशास्त्राणामेव प्रमाणत्वात् तदुपयोगितया तत्प्रणेतारः तानि चेतिहासपुराणानि प्रथमं निरूप्यन्ते / तत्र याज्ञवल्क्यः -- End: उपोषणं चतुर्दश्यां चतुर्दश्यां तु पारणम् / कृतैः सुकृतलक्षैश्च लभ्यते वाथवा न वा // ब्रह्माण्डोदरमध्ये तु यानि क्रुद्धानि सन्ति वै। संस्थितानि भवन्तीह भूतायां पारणे कृते / / तिथीनामेव सर्वासामुपवासवतादिषु / क्रियान्ते पारणं कुर्याद्विना शिवचतुर्दशीम् // इति // . बाढमस्ति / तद् द्विविधं शास्त्रम् / तस्य च द्विविधस्य शास्त्रस्य प्रतिपत्प्रकरणोक्तन्यायेन व्यवस्था द्रष्टव्या / यदा यामत्रयादागेव चतुर्दशी समाप्यते, तदा तिथ्यन्ते पारणम् / यदा चतुर्दशी यामत्रयमतिकामति, तदा चतुर्दशीमध्ये पूर्वाह्ने वा पारणं कुर्यात् / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy