SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 A DESCRIPTIVE CATALOGUE OF बोधायनं जैमिनि च कौषीतक्याश्वलायनौ / वाणूंलकापस्तम्बादीन् नौमि शाखाप्रवर्तकान् / / * तत्त्रोक्तकल्पसूत्रादिव्याख्यानकृतमानसान् / आचार्यानपि सिद्धान्तिभवस्वाभिमुखान् भजे // प्रायश्चित्तं पुरा प्रोक्तमृग्यजुःसामवेदिनाम् / स्मातं तदेव संक्षिप्य बघृचानां विभज्यते / विनाशः प्राय इत्युक्तश्चित्तं सन्धानमुच्यते / विनष्टस्य तु सन्धानं प्रायश्चित्तपदेरितम् // End: सन्ध्योपास्त्यादिनित्यानि कुर्यात् काम्यानि नाचरेत् / सहस्रकृत्वः पक्षादिसामत्रितयमेव वा // पक्षाद्यन्तसमन्तान्त्यमभ्यसेदथवासकृत् / / आदौ सङ्कल्पितं यावत्तावत्यभ्यसने कृते / विप्रेभ्योऽनादिकं दद्यादश्नीयादथ च स्वयम् / / अनश्नन् संहिताकल्पं य: करोति यथोदितम् / सर्वान् कामानवाप्यासौ ब्रह्मलोके महीयते // Colophon: इति स्मार्तमायाश्चत्ते जैमिनीयविशेषकथनं नाम एकादशोऽध्यायः / Author : Remarks-This work comprises eleven chapters. It throws light on many acaras prevalent in Kerala in ancient times. It is written in easy and elegarit-style. Since the author's tutelary deity is said to be Daksinamurti he may For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy