SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 281 SANSKRIT MANUSCRIPTS: Beginning : श्रीकृष्णाख्यं परानन्दसन्दोहामृतविग्रहम् / महोऽस्तु मे महामोहध्वान्तसन्तानशान्तये / / प्रणम्य विष्णुमद्वय.... ... ... ...: ... ... ...मनोर्मतं महात्मनः॥ ब्रह्मचारिगृहस्थवानप्रस्थाख्यानामाश्रमाणां गायत्रब्राह्मप्राजापत्यनैष्ठिकवार्ताकशालीनयायावरसिक्तोञ्छनवैखानसोदुम्बरवालखि - ल्यफेनवाख्याः वृत्तिभेदाः धर्मभे(दा)ोक्ताः / अथेदानी परिव्राजकाख्यस्य आश्रमस्य कुटीचकबहूदकहंसपरमहंसाख्या वृत्तिभेदा धर्मभे(दा)श्वोच्यन्ते / एतत्सर्वमुदर्के दर्शयिष्यामः / ननु यावज्जीवमग्निहोत्रं जुहोतीति श्रुत्या संन्यासो नोपपद्यते / नैष दोषः---- कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः / . यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढश्चरेन्मुनिः // इति // End : एवम्संन्यस्य सर्वकर्माणि स्वकार्यपरमोऽस्पृहः / संन्यासेनोपहत्यैनः प्राप्नोति परमां गतिम् // अस्पृहः अपत्यादिषु स्नेहरहित इत्येतत् समस्त प्रकरणार्थमुपसंहरति "एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः / पुण्योऽक्षयफल: प्रेत्य राज्ञो धर्म निबोधत / / चतुरस्त्वाश्रमानाश्रित्य धर्मस्य चातुर्विध्यमुक्तम् / नतु स्वत एव / तेषामवान्तरभेदेऽपि साधारणरूपमाश्रित्य चातुर्विध्यमस्तीत्य 36 For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy