SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MAN HDHIAN SANSKRIT MANUSCRIPTS. धनार्थ गौतमेन शास्त्रं प्रणीतमिति प्रयोजनम् / अपि चास्यैतदेव धर्माधर्मोपादानपरिवर्जनयोः पुरुषार्थत्वादि त्यभिधेयम् / यथा श्रौलान्यग्निष्टोमादीनि अवश्यकर्तव्यानि तथा अष्टकादिकर्माण्यपीति सत्र सर्वकार्याणां कारणतः प्रवृत्तिदर्शनात् पूर्व कारणविशेषत्रतिपादनार्थमाह वेदो धर्ममूलम् / ननु च विधिप्रतिषेधरूपत्वाच्छास्त्रस्य उपनयनं ब्राह्मणस्य अष्टम इत्यायेव वक्तव्यम् / नत्वनुवादरूपत्वाद् वेदो धर्ममूलमित्यादि / निष्प्रयोजनत्वादनुवादस्येति / न च अनेन वेदस्य प्रामाण्यं प्रतिपाद्यते / तस्य स्वत एव सिद्धेः / अन्यथा येन प्रामाण्यं प्रतिपाद्यते तस्याप्यन्येनेति अनवस्था स्यादिति / उच्यते। वेदस्य धर्ममूलत्वानुवादः तद्वारेण स्मृतिशीलयोधर्ममूलत्वप्रतिपादनार्थः / End : साम्प्रतं ज्ञानिनः फलमाह-धर्मिणां विशेषेण स्वर्ग लोकं वेद / धर्मविदामोति ज्ञानाभिनिवेशाभ्याम् / धर्मी तु केवलकर्मविशेषत्वमा प्रलयादित्यभिप्रायः / धर्म ज्ञात्वानु(ष्ठीकृ? ठि)तः ज्ञानग्रहणादभिनिवेशः / तदनुष्ठानम् / तथा च वसिष्ठः-यो यागमनुतिष्ठति स धार्मिक इत्यादि / इति धर्मो धर्मः / वेदो धर्ममूलमित्यारभ्यैतत्पर्यन्तं धर्मसंज्ञः मौतमस्येति वाक्यशेषः। Colophon: इति मस्करीये गौतमभाष्ये अष्टाविंशोऽध्यायः / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy