SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264. A DESCRIPTIVE CATALOGUE OF विधूत .... .... .... शान्तिमाप्नुयात् // इति स्मृत्यन्तरवचनम् / तत्र मनुःब्राह्म मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयन् / कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च // वेदतत्त्वार्थः परमात्मा / तथा च व्यासःEnd: त्वामशोकं नमाम्येनं मधुमासेन शोभितम् / शोकातः कलिका प्राश्ये मामशोकं सदा कुरु / / चैत्रशुक्लचतुर्दश्यां मदनं चन्दनात्मकम् / कृत्वा संपूज्य यत्नेन वीजयेद्यजनेन च / ततः सन्धुक्षितः कामः पुत्रपौत्रसमृद्धिमान् / / वृषमुत्सृज्य विधिवद् वृषलोमसमाः समाः / शिवरूपसमो मर्त्यः शिवलोके महीयते / / Colophon : आह्निकप्रकरणम् समाप्तम् // Author--Sri Ramacandradhvarin (younger brother of Sri Vaidyanathadhvarin). Remarks This is an epitome of all the principles contained in the Smrti Granthas such as Manusmrti etc. For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy