SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF नाहं पाण्डित्यगण व्याख्यां कर्तुं समुद्यतः / किन्तु द्विजानां केषाञ्चित् साफल्यं कर्तुमर्थनाम् / / प्रसीदन्तु ततः सर्वे भूसुराश्च सुराश्च मे / देवद्विजार्चिता देवी शर्वजा च प्रसीदतु // तत्र तावदयमाचार्यः प्रारिप्सितस्य ग्रन्थस्याविघ्नपरिसमाप्तिसिद्धयर्थमनुबन्धचतुष्टयगर्भ मङ्गलमाचरति / यतो वा जन्मास्य स्फुरति च यतो वा तदितरद् . द्वयेनाप्येतेन प्रकटितनिदानाघमखिलम् / व्यतीयास्ते शुद्धे निरघ इव यस्यावगमना दुपासे तत्तचं प्रशमितविकल्पं विदमिदम् // अत्र श्लोके / यच्छब्दघटितानि त्रीणि वाक्यानि / तेषां त्रयाणामपि प्रतिद्वन्द्वीभूतं तच्छब्दघटितमेकमेव वाक्यम् / तत्र प्रथमं यच्छब्दघटितानि वाक्यानि व्याख्यायान्ते (ततः?) प्रधानभूतं तच्छन्दघटितं वाक्यं व्याख्यायते / यतः अस्य जन्म स्फुरतीत्यन्वयः / यतः यस्माद् ब्रह्मणः / अव्ययानामने कार्थत्वाद् वाशब्द एवकारार्थे / यस्मादेवेत्यर्थः / अस्य प्रपश्वस्य जन्म जननं स्फुरति प्रकाशते / अन्धयव्यतिरेकाभ्यां ब्रह्मण एव जगत्कर्तृत्वं निश्चितमिति भावः / End: अन्तःपात्याशौचविचारे च बहवः सन्देहाः सम्भवन्ति / ते सर्वेऽपि समाहितया बुद्ध्या युक्तियुक्तं विचार्य निवर्तनीयाः / आशौचत्रयसम्पातेऽपि आशौचद्वयसम्पातवदेव न्यायो द्रष्टव्यः / तत्र प्रथमतृतीययोर्गुरुलघुता विचार्या / ब्रह्मचारिणः पित्रोमरणे तस्योदकदानादिकाले आशौचवत्वादुक्तवदेव त्रिरात्रादि For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy