SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 A DESCRIPTIVE CATALOGUE OF दशाह सूतकं भवेत् इति / अत्र मस्करीयम्--विप्रस्याशौचे प्राप्ते तेषां दशाहमेवेति तत्रार्थः / तथा च मनुरपि-- सर्वे तूतमवर्णानामाशाचं कुर्युराहताः / तद्वर्णविधिदृष्टेन स्वस्याशौचं स्वयोनिषु // इति / इदानी क्षत्रियायामुत्पन्नाः क्षत्रिया न सन्ति / तथा वैश्याः शूद्राश्च / अतो वर्णसङ्करे सर्वत्र स्वकुलाचारत आशौचविधिः / न च ब्राह्मणाः सङ्करजाताः / अतो ब्राह्मणविषयस्याशौचस्यैव व्यवस्था / अत एव तदेवात्र प्राधान्येनोक्तः / तथा च सहस्रस्वामी-- " इदानीमन्यवानां स्वरूपापरिनिश्चयात् / अस्माकं ब्राह्मणाशौचव्यवस्थाविषयश्रमः॥" Colophon : पुरुवनसंज्ञे ग्रामे जातेनाशौचदीपिका रचिता / तवृत्तिस्तत्रत्येनैवैषाशौचचन्द्रिका प्रोक्ता / इत्याशौचदीपकमाशौचचन्द्रिका समाप्ता / Author-A native of Puruvanagrama. Remarks--This is an authoritative treatise on asauca observed in Kerala. The acaras to be observed in regard to 7706# and those to be given up in Kali age are enumerated in elegant style. The native place of the author Puruvana may be identical with Perumanam near Trichur in Cochin State. It is probable that Mazhamangalam might have been one of For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy