SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUSCRIPTS. 237 ननु प्राचीनाशौचसङ्ग्रहस्य विधमानत्वात् किमर्थमयमिति चेत्-मैवम् / अतिशयस्यात्र विद्यमानत्वात् / नहि वित्तमस्तीति निधेस्त्यागः / कथं संग्रहतोऽप्यतिशयाः मन्ति / अनेकस्मृतिसारसंग्रहादिति अमः / अपि च बहुधा विशोधितोऽनुक्तिदुरुक्तिपुनरुक्तिनिरर्थकोक्तिवियुक्तो विषयव्यवस्थायुक्तोऽसङ्कीर्णः पूर्णोपदेशोऽयमघनिर्णयः। स चाशौचदशकं नाम सङ्ग्रहोऽ नुक्तादिदोषविविक्तनिवासः / End: संग्रहरूपाश्च स्मृतीः सुतरां सम्यग् दृष्ट्वा निरूप्य ताभ्यः सारसर्वस्वमुद्धृत्य स्पष्टं प्रकरणशुद्धियुक्तं यथा भवति तथा अघनिर्णयः कृतः। तस्माच्छावसूतकाशौचतत्वजिज्ञासुभिरयमघनिर्णयोऽङ्गीक्रियता स्मृतिनिबन्धनत्वादयं निर्विशङ्करङ्गीकार्य इत्य. थः / नन्वयं कियाद्भः श्लोकैः कृतः, को वाऽधनिर्णयस्य कर्तेत्यत आह हारीतो वेङ्कटेशाख्यः श्रुतिस्मृतिविचक्षणः / व्यक्तं श्लोकशतेनेत्थमकरोदधनिर्णयम् / / इति // स्पष्टोऽर्थः॥ Colophon : ___ समाप्तश्चायमघनिर्णयः। मिथो विभिन्नस्मृतिवाक्यभङ्गै भयानकः किश्चिदुदश्चितार्थः / ग्रन्थार्थभावो गहनो मयायं. तीर्णोऽतिकृच्छादयनिर्णयाब्धिः // For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy