SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 231 Script-Devanagali. No. of Granthas--1296. Owner-C. O. Subject-Grhya Sugra with commentary relating to Hiranyakesiyas. Beginning: वन्दे दुढि महालिङ्गं विश्वशं मणिकर्णिकाम् / ईश्वरश्रीनिवासाहिवाल, यगुरूत्तान् / / 1 / / श्रीमत्कवरजातीरं विद्ववृन्दापजीवितम् / अत्युत्तमशिवक्षेत्रविष्णशदिस्थानमत्र हि / / 2 // शहजीन्द्रपुरं नाम तत्रास्ते दिक्षु विश्रुतम् / तत्र वाञ्छेश्वरो नाम सर्वशास्त्रविशारदः // 3 // आसीत् तस्य सुतः श्रीमान्भाधकः सर्वशास्त्रवित् / तत्पुत्रो नरसिंहान्यो वेदवेदाङ्गपारगः // 4 // तत्पुत्रः श्रुतिशास्रार्थविचारणकुतूहली / श्रीवाञ्छेश्वरनामासो शिष्टो होशनिवंशजः // 5 // माहिषं शतकं येन प्रपितामहनिर्मितम् / व्याख्यातं सम्प्रदायार्थप्रतिपादनपूर्वकम् // 6 // हिरण्यकेशिसूत्रं च व्याख्यातं कृत्वमेवहि / तदीयपरिभाषाया व्याख्यानं कुरुतेऽधुना // 7 // इह खलु धर्मार्थकाममोक्षेषु पुरुषार्थेषु धर्म एव मुख्यः पुरुषार्थः / इतरेषां तदधीनत्वादित्यग्रे वक्ष्यामः / स च धर्मानुष्ठानसाध्य इत्यविदुषाम् अनुष्ठातुमशक्ततया विद्यापेक्षायां "स्वाध्यायोऽध्येतव्य" इति स्वाध्यायविधिः .... .... .... .... .... // For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy