SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 A DESCRIPTIVE CATALOGUE OF श्रीवेङ्कटेशपादाब्जसपर्यानुरतात्मना / वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना / / श्रुतिस्मृतिपुराणादिसूत्रमार्गानुसारिणा / वैखानसस्य सूत्रस्य व्याख्या सम्यक् प्रकाश्यते // अथ वैखानससूत्रतात्पर्यचिन्तामणेरविघ्नपरिसमाप्तिप्रचयगमनाथ स्मृत्याचारसिद्धाभीष्टदेवताश्रीवेङ्कटेशनमस्काररूपमङ्गलाचरणानन्तरं सत्यत्वादिसमस्तकल्याणगुणावीशष्टात् परब्रह्मणः श्रीमन्नारायणादुत्पन्नेन विखनसशब्दवाच्येन चतुर्मुखब्रह्मणा प्रणीतस्य वैखानससूत्रस्य सर्वसूत्रोत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातृणामपि सर्वोत्कृष्टतमत्वे च दशविधहेतवो निरूप्यन्ते / End: परत्वादिषु सौलभ्याभावात् / अखिललोकोजीवनार्थमर्चावतारः तत्रापि नारायणैकपरत्वाभावाद् बोधायनस्य / नारायणैक(निष्ठा ये) साचिकास्तान् विबोधत / पुरुषा राजसाश्चैव नानादेवतयाजिनः / / ब्रह्मादिदेवताश्चैव तामसाः परिकीर्तिताः / रजस्तमोभिभूतानां न तु मोक्षः कथञ्चन // इति // आपस्तम्बा(दिना? दीनां) कि(श्चा? श्चिदपि परमैकान्तिकत्वं भगवत्प्रियतमत्वं च नोपपद्यते / अत एव श्रीमद्वैखानसानां परमैकान्तिकत्वं चोपपद्यत इति सर्व प्रतिपादितम् / Colophon: शुभं भूयात् / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy