SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 A DESCRIPTIVE CATALOGUE OF पाठधारणसौख्याथ क्रियते पद्यतोगिरा / / यथा वो निर्मितस्तेषु पूर्वपूर्वेषु सत्स्वपि / परमश्च रसस्तद्वदयं ग्रन्थो भविष्यति // अथ कर्मण्यनादेशे सर्वाण्यप्युत्तरायणे / पूर्वपक्षे शुभे चाह्नि तिथिवारगुणान्विते / / पूर्वाह्न शुभलग्ने च स्नात्वाचम्योपवीतवान् / प्राणानायम्य सङ्कल्प्य गोत्रनामोक्तिपूर्वकम् / / प्राङ्मुखः सपवित्रेण कुर्याद दक्षिणपाणिना / होमानात्मार्थपत्न्यान् कृत्स्ने त्वौपासनेऽनले / / End : मृतौ तु तस्य दहनं नैतेन प्रविधीयते / अपि तूतपनीयेन दहनं तस्य वै भवेत् // तत्पित्रोमरणे प्राप्त सह वै ज्येष्ठपुत्रकः / सपिण्डीकरणे होम...नग्नौ समाचरेत् / / अन्यथान्ये वदन्त्येव कनिष्ठस्त्वग्निमान् यदि / कनिष्ठ एव कुर्वीत सपिण्डीकरणं पितुः।। Colophon: Author--Vamana. Remarks--The work comprises two parts, Purva vamanakarika and Uttarava manakarika and extends upto Vidhuragnisandana. For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy