SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 A DESCRIPTIVE CATALOGUE OF 8 lines per page and 32 letters per line. Seript---Malayalam. No. of Granthas-731, Incomplete. Owner--Same as No. 80 A. Subject- Siksa relating to Vaina and Svara in ___Veda. Beginning: गणेशं दक्षिणामूर्ति वाणी व्यासं गुरूनपि / नमामि यत्प्रसादेन कृतिनः सन्ति देहिनः // वेदवाक्यगतान् वर्णानकारादीन् नमाम्यहम् / तच्छन्दोमुनिदेवानप्याचार्यान् शोलकादिकान् // अथ वर्णविपयाणि यानि जेयानि तानि कानिचिल्लक्ष्यन्ते / तज्ज्ञानस्याभ्युदयनिःश्रेयससाधनत्वात / तथाहि---- आकाशवायुप्रभवः शरीरात् समुच्चरन् वक्त्रमुपैति नादः / स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यः स शब्दः // तमक्षरं ब्रह्मपरं पवित्रं गुहाशयं सभ्यगुशन्ति विप्राः। स श्रेयसा चाभ्युदयेन चैव सम्यक् प्रयुक्तः पुरुषं युनक्ति ॥इति।। End : पदमध्ये दृष्टानां मकारस्य स्थाने जा एव वा इति विचार्यम् / उभयथाप्युच्चारणविशेषाभावात् / नकारद्वयथकारसकारतकार इति संस्तूयसे, सवास्तौलाभि अमन्दास्तौमानित्यादौ पञ्च / एवं प्रपञ्चागतमपि किञ्चिदुक्तम् / अथैकीयमतत्वेनोक्तस्य चकारा For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy