SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 A DESCRIPTIVE CATALOGUE OF HTTE Subject-Description of the rites of a Brahmin householder beginning from marriage and extending upto the end of Brahmayajna. Beginning: शुक्लाम्बरधरं विष्णुं शशिवर्ण प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये / वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये / जगतः पितरौ वन्दे पार्वतीपरमेश्वरी / / सुमुहूर्ते वरः कन्यागृहं गत्या कुतपादशौचाचमन आचार्येण कृतरक्षाहुरो विनायकं सब्ज्य प्राणानायम्य पाणिग्रहणकमार्थ धरान् श्रेषयिष्ये / वि। वत्सगोत्राद् अ॒यं मदर्थ कन्यां वृणीध्वमिति भामाजाला ने कन्यादाना गला बेयुः। End : गोभूतिलहिरण्याज्यव-जधान्यगुडानि च / रूप्यं लवणमित्याहः हमारी मीनिना? नान्यनुक्रमान) ब्रह्मयज्ञं करिष्ये / विवासि ... उपैमि, अप्सु श्रद्धा. गायत्री मनाएं जमा बेवावीन्-अग्निमीले ....धातमम् / इपे वोर्जे सा.....कर्मणे / अग्नआयाहि....बर्हिषि। शन्नो देवी:......अवन्तु नः / अनिमूर्धेत्यनुवाकम् / एकाम् ऋचं वा / यथाशक्ति स्वाध्यायम् / ॐ नमो ब्रह्मणे......करोमि / वृष्टिरसि.... अपागाम् / ततस्तर्पणम् / ब्रह्मादिदेवान् तर्पयामि / सर्वान् देवान् तर्पयामि / देवगणान् तर्पयामि / सर्वदेवपत्नीस्तर्पयामि / निवीती। प्रजापतिं काण्डऋषि तर्पयामि / सोम काण्डऋषि तर्पयामि / अग्निं का......तर्पयामि / विश्वान् / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy