SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 A DESCRIPTIVE CATALOGUE OF About 20 lines per page and 24 letters per line. Script-Devanagari, No. of Granthas-1200. Owner-C. O. Subject--Srautaprayogas from Vivaha to Caula . according to Bodhayana's school. Beginning: स्वस्ति गुरवे नमः / अथ नान्दीश्राद्धप्रयोगः। कर्ता द्विराचम्य प्राणानायम्य सुममुखश्चत्यादि गणपतिं प्रार्थ्य देशकालो सङ्कीर्त्य एवंगुणविशेषणविशिष्टायां पुण्यतिथौ श्वः करिध्यमाणामुककाङ्गतया विहितं पुण्याहवाचक नान्दीसमाराधनं करिष्ये / तदादौ निर्विघ्नपश्लिमाप्त्यर्थ गणपति पूजनं कुलदेवताप्रतिष्ठापनं च करिष्ये इति सङ्करून्य गणपतिपूजनं कुर्यात् / तद्यथा'गणानां त्वा गणपतिं हवामहे कनि कवीनामुपमश्रवस्तमम् / ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नाभिः सीदसा(ध? द)नम् // गणपतये नमः आसनं समर्पयामि / हस्ते दुर्वाक्षतान् गृहीत्वा ॐ भूः गणपतिमावाहयामि / ॐ भुवः गणपतिमावाहयामि / ॐ सुवः गणपतिमावाहयामि / ॐ भूर्भुवस्स्वः गणपतिमावाहयामि / गणपतये नमः पाद्यं समर्पयामि / गणपतये नमः अयं समर्पयामि / गणपतये नमः आचमनीयं समर्पयामि / गणपतये नमः आपोहिष्ठेति स्नानं समर्पयामि / गणपतये नमः स्नानानन्तरम् आचमनीयं समर्पयामि / गणपतये नमः वस्त्रयुग्मं समर्पयामि / गणपतये नमः उपवीतं समर्पयामि / गणपतये नमः आभरणं समर्पयामि / ........ End : एवं सर्वाण्युपरिष्टात्तन्त्राणि समाप्याजुषस्व न इत्याद्युत्तरपरिषेकं प्रणीताविमोचनं ब्रह्मोद्वासनं च कृत्वा कृतानां गर्भाधानचौलकर्मणां For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy