SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 A DESCRIPTIVE. CATALOGUE OF हं वाचयिष्ये / ..... क्रियतामितिः पुण्याहं पाचयित्वाथ देवयजनो मुखात् कृत्वा पक्क-ज्जुहोति / सुवणे दर्भानुपस्तीये (मे)क्षणेन चरुमालोडय पूर्वार्द्धादवदाय अपरार्धादवप्रत्यभिघारयति, प्रत्यनक्ति पुरस्तात् युवाहुति हुत्वा। अग्निं मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् / ‘अपां रेतांसि जिन्वतो भुवो यज्ञस्य रजसश्च ते न तानि युग्भिः स च से शिखाभिः। दिवि......न दधुषे सुपषां जह्वामने चक्षषे हव्यवाहं स्वाहा / अन्नश्च...पूर्ववदुपस्तीर्य विष्टकृतमुत्तरार्धपूर्वार्धे होमः सकृदवधति द्विरभिधारयति न प्रत्यनक्ति तमन्तःपरिधि सादयित्वा याज्याहुतीरुपजुहोति / ... ... ... प्रत्याब्दिकश्राद्धे अमपितृपितामहप्रपितामहार्थे भवता क्षणः कर्तव्यः / .... ....गर्भाधानादिकर्म-अस्याः। गर्भाधानपुंसवनसीमन्तोन्नयनकर्माङ्गमुदकशान्तिप्रतिसरकर्म करिष्ये / End: दर्भाग्रे द्वे पर्यग्रिकरणे दे....जनचतुर्थ्य इति आरक्तिमा षड्विंशतिः शम्याः परिधीन् कृत्वा मध्यमाङ्गुलिरनामिकया कनिष्ठिकेऽति.........मध्यमो द्राधीयान् दक्षिणार्योऽणिष्ठे हसिष्ठ उत्तराङ्गुष्ठमात्रमष्टादश याज्ञिकान् प्रादेशमानं दर्भतरूणकाभ्यामगुष्ठमात्र प्रोक्षणीमाज्यस्थालीप्रस्थचतुर्भाग......तस्य द्विरङ्गुलमुन्नतं पञ्चाङ्गुष्ठबिलमेवं सुप्रदेशमात्रं चतुरङ्गुलं किंश्चिदक्षिणत उमतो भव तन्में धणमिति होमदर्षिप्रमाणमितिह माह बोधायनः। Colophon: .. हरिः। ॐ शुभमस्तु / / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy