SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R.TON ITS 19 SANSKRIT MANUSCRIPTS. Owner-C. o. Subject-The views of different sages regarding the performance of domestio rituals, especially Vajapeya. Beginning: क(थमुथ)खलूपवसथ इति विजानीयात् सन्धारिखदेवोपपाद्याथो ... ... ...लुसिद्धरुपपादनम् / ननु खलु सन्ध्याम्पपादय इव सर्वेषां त्वेव सन्धासुह (1) स्माह बोधायनो यत्रैतदुपवसितोऽस्तमित आदित्ये पुरस्तात् चन्द्रमा लो(हीति?हिती) भवानिवोदीयात्तमप्युपवसथं जानीयाद् / अत्रोह स्माह शालीकिरति(पादम?दोखल्वेष भवति ससन्ध्यं वै वोपपादयिष्येत / पूर्णो वोभियते तस्य वेद उपवसतोऽस्तमित आदित्ये पुरस्तात् चन्द्रमा लो(हाहितीभवमित्रोदयादारमतामिहोत्रणेत्युक्त्वा पार्वणेन प्रकामत् संस्थिते पार्वणेऽमिहानं जुहुयादिति / End: " पात्रं सादयतीति सूत्रम्" / बौधायनस्य यं यं गृहं गृह्णीयात् तं तं मृज्य सादयेदिति शालीकिः। श्वेतमश्चं ददाति श्वेतां बन्धवान् ददाति / अश्वमसितझं ददा गर्भिणी बद्धवां ललामं ददाति अनमनच्छत्रं ददाति त्रयस्त्रिंशतं निष्कं ददाति सोमचमसं ददाति हिरण्मयं चमसं ददाति राशीकृतं धान्यं ददाति / मरां च कृतं धान्यं ददात्येतानि च नित्यानि च दद्यादिति बोधायनः। एतान्येवेति शालीकिरे(त्योता)न्येवेति शालांकिः // Colophon: द्वैधे चतुर्थः प्रश्नः / समाप्तो द्वैधः / श्रीकाण्डाय बोघायनाचायाय नमः / श्री शुभमस्त / NEPALI For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy