________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HORTH ANTT SANSKRIT MANUSCRIPTS. 174 Beginning: सकलभुवनैकनाथं श्रीकृष्णं नौमि हरिममां च शिवम् / गुरुमपि सुब्रह्मण्यं गजाननं भारती भवत्रातम् / / प्रणिपत्य विष्णुमीड्यं विदुषोऽपि कृपाम्बुधीन् समस्तगुरून् / गृह्य(गात्र?गतमन्त्र)वृत्तिः करिष्यते जैमिनेस्तमपिन(मसि)का // अत्युक्तानि दुरुक्तानि यान्यनुक्तानि च स्फुटम् / समादधतु विद्वांसस्तानि सर्वाणि बुद्धिभिः / / तत्र प्रथम मन्त्रविनियोगो वक्तव्यः, तत आर्षकथनं, ततश्छन्दोनिर्देशः, ततो देवताभिधानम् / विनियोगादिचतुष्टयाज्ञाने दोषः स्मयते श्रूयते च। तत्र स्मृतिः---- मन्त्राणां ब्राह्मणायच्छन्दोदैवतविन्न यः / / याजनाध्यापना .... .... पात्यते वा प्रमीयते // पापीयान् भवतीत्यर्थः / एवं ब्राह्मणमाह तमिति / अथ श्रुतिरपि भगवता जैमिनिनास्मसूत्रारणायेऽवश्यकर्तव्यता प्रदर्शिता / यो हवा अविदितायच्छन्दोदैवतब्राह्मणोक्तेन मन्त्रेण याजयति वा अध्यापयति वा स्थाणुं (व) छेति (क ? गत वापद्यते प्रवमीयते / .. End: "वेदमेव जपेन्नित्यमुपधर्मोऽन्य उच्यते" स्वाध्यायवन्तं मां मा प्रतिज्ञाप्सीः / तद्विरोधं मा कार्षीः / स्वरवर्णायूनातिरिक्तो माभूत् / त्वत्प्रसादादित्यर्थः / जुहन्तं मां मा प्रतिहार्षीः / तद्विनाशं मा कार्षीः / कुर्वन्तं मां मा प्रतिकार्षीः / किं बहुना यद्यत् कर्म करोमि, तत्तत् कर्म 23 For Private and Personal Use Only