SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 175 No. of Granthas-4400. Script-Grantha. Incomplete. Owner-C. O. Subject--An exposition of the Drahyiyana guira partaining to Sama Veda. Beginning: षोडशीसाम्ना स्तोष्यमाणो यथासनमुपविश्य हविर्धानं गत्वा षोडशीग्रहमवष्टभ्य उद्गाता यस्मादन्य इति / ननु च अग्निटोमानन्तरं उक्थ्ये वक्तव्ये कथं पोडशिनः प्रस्तावः? उच्यते उक्थ्ये / विशेषतो वक्तव्यस्याभावात षोडशिनि सद्भावाच्च प्रस्तावः / End : आतृतीयश्च प्रतिवाश्यमान आशापशूनाम् / इति / यदि त्रिष्वपि संवत्सरेषु न कश्चिदपि शब्दं कुर्यात् तत्रापि पशूनां सिद्धिरस्त्येवेति विद्यात् / देव(अन्य) तमप्रतिषेधाभावादिति / अथ श्वगर्दभशब्दे जाते शान्ति . विधत्ते, शान्तिर्वामदेव्यं शान्तिर्वामदेव्यम् इति / तदानीं वामदेव्यं गेयमित्यर्थः / इति / Colophon: कल्पोक्तं ब्राह्मणोक्तं च यथावदवधारयन् / अष्टमं पटलं व्याख्यद् धन्वी मेधाविनां प्रियः // इति छन्दोगसूत्रस्य तृतीये दशके सुधीः / प्रथमं पटलं व्याख्यद् धन्वी श्रुत्यनुसारतः / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy