SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. : 173 About 20 lines per page and 18 letters per line. Script-Devanagari. No. of Granthas-1100. Complete. Owner-C. O. Subject_Certain funeral rites observed by Sama vedins. Beginning : (सू)- प्रयाणकाले प्राक् स्मृत्तिविप्रयोगात् पितरं मातरं गुरुमन्यं वा ब्राह्मणं सुहृदं तत्स्वर्गानिमित्तेनेमानि छन्दांसि संस्कर्ता श्रावयेत् / (भा)- प्रयाणकाले प्रयाणं मरणं तस्मिन् काले प्राक् स्मृतिविप्रयोगात् स्मृतिः ज्ञानं विप्रयोगो नाशः एतदुक्तं भवति- मरणकाले स्मृतिः ... पात् प्रागेव वक्ष्यमाणानि सामानि श्रावयेत् / प्राक् स्मृतिविप्रयोगादिति वदता स्मृतिविप्रयोगात् परं न श्रावणं भवतीत्युक्तं भवति / स्मृतिविप्रयोगात् परं न भवतीत्युक्ते मरणोत्तरकालं न भवतीत्यर्थः / दण्डापूपन्यायेन सिद्धम् / कथमविशेषेण सर्वान् श्रावयेत् नेत्याह ---- पितरं मातरं गुरुमन्यं वा सुहृदं ब्राह्मणमिति / पित्रादिशब्दाः प्रसिद्धाः / गुरुशब्दोऽत्र पितृव्यादिवचनः न निषेकादिकर्ता / स तु पितृशब्देनैवोपात्त इति / अत्रापि तस्योपादाने पौनरुक्त्यं प्रसज्यते / अन्य वा सुहृदं ब्राह्मणमिति / तस्य यः सखा तस्य श्रावणं विकल्प्यते / अन्यं वा इति वाशब्दाभिधानात् / ब्राह्मणग्रह(ण) सुहृद्भुतस्यापि क्षत्रियादेर्नास्तीति दर्शयितुम् / न चात्र ब्राह्मणशब्दः पित्रादिशब्दानां विशेषणमिति वाच्यम् / ब्राह्मणशब्देने(तिह) सन्निहितसुदृच्छब्द एव परामृश्यते नतु दूरस्थपित्रादिशब्दः। For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy