SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 167 About 20 lines per pags and 22 letters per line. Script-Devanagari No. of Granthas-4925. Owner-C. O. Subject-An elaborate exposition, with concrete illustrations, of Asvalayanasrautatutra relating to Bahvicas by Visnumitra making the visible gods such as Mardevas and Pitrdevas and invisible gods such as Indra etc., important and inevitable. Beginning: एषोऽसावत्रासावमुत्र तेति(?) / अथेष सर्वाणि कर्माणि अर्थान् यथाधीत्येष तदर्थमुद्गृह्योद्गृह्य अथाध्यापयति यजते याज(य) ति च / अथानन्तरं ब्राह्मणैर्यज्ञो विधीयते / यज्ञेन वैहिकं फलमन्नाधादि आमुष्मिकं च फलं स्वर्गादि ब्राह्मणस्यानाद्यमेवेति संपादयन्ते / यस्य पाश्चयोक्त्रायामुष्मै चोभाभ्यामिति ब्राह्मणमेतदेव कर्म कृत्यं प्राप्य वेदान्ते उपनिषदि एष पन्था एतत् कर्मेति तस्मान प्रपद्येदिति (मायेत् )च / तस्मात् श्रुतिस्मृतिवचनप्रामाण्येन मन्त्रबामणमधीत्य यज्ञकर्म वेदितव्यम् / तच्च मन्त्रब्राह्मणे ऋग्वेदेन होत्रीयं यजुर्वेदेनाध्वर्यवं सामवेदेनोद्गात्रं सर्वैर्ब्रह्मत्वमिति / तत्र पुरुषशक्तिपरिहा(र?)णमुपलक्ष्य शौनकादिभिराचार्यः कल्पाः प्रणीताः। अर्थग्रहणायात्र शौनकेन भगवता होत्रकर्म द्वाद(शि? शाभि)रध्यायः परिकल्पितम् / तदधीत्याश्वलायनेनाचार्येण ब्राह्मणाः श्राविताः / तत् सर्व बङ्घचैः परिगृहीतम् 'अल्पाक्षरमसन्दिग्धं चेति / तस्य व्याख्या क्रियते यथोपदिष्टम् / युष्माकमाचार्यैरभिधानार्थ श्रुतिन्यायमन्त्रलिङ्गसहकारिमियुक्तमुपशोभितं भवति / सूत्रं पञ्चविधं भवति अधिकारनं परिभाषा उत्सर्गावपादौ उदाहरणमिति / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy