SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 A DESCRIPTIVE CATALOGUE OF Beginning: तपस्यमपामवगाहनम् / अथ हस्तौ प्रक्षाल्य कमण्डलुं मृत्पिण्डं च गृह्य तीर्थ गत्वा त्रिः पादौ प्रक्षालयते त्रिरात्मानम् / अथ हैके ब्रुयते / श्मशानमायो देवगृहं गोष्ठं यत्र च ब्राह्मणः अग्रक्षाल्य तु पादौ नन्न प्रवेष्टन्यामिति / अथाप्युदाहरन्ति / End : विरन्तर्जले पठन् सर्वस्मात् पापात् प्रमुच्यतेऽपि वा प्रणवमेव त्रिरन्तले पठन् सर्वस्मात् पापात् प्रमुच्यते / तद्धर्मशास्त्रं नापुत्राय नाशिष्याय नासंवत्सरोषिताय दद्यात् / सहखदक्षिणाय ऋषभैकाद(शाशं) गुरुप्रसादो गुरुप्रसादो वेति / Colophon: इति बोधायनीये धर्मशास्त्रे अष्टात्रिंशोऽध्यायः। समाप्त चेदं धर्मशास्त्रम् / तोलियाचलनाथस्य पादाब्जे नतिशालिना। नारायणेन लिखितं धर्मशास्त्रमिदं रयात् / / Author-Bodhayana. Remarks-Leaves much decayed. Bodhayana dharmasutra with the commentary of Govindasvamin, has been published as No. 34 in M. O. L. S. Though both the works are identical they differ in the arrangement of chapters. For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy