________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 1 वागीशायाः सुमनमः सर्वार्थानामुपक्रमे / शं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् / जान हाममा मायभारभ्यले उक्तानीति / उक्तानि व्याख्यातानि कशितानि / कानि तानि(कानि) / क्क उक्तानि / अन्यायप्रतीच्याह वैतानिकानीत्येवमारभ्येति सत्रा. णीत्येवमन्तानि / उक्लस्यानुकीर्तने किं प्रयोजनम् / प्रकृतिरेषाचायस्य उत्तरार्थविवक्षमा उकामानुकीर्तन करोति / तद्यथान्यत्रापि / "उक्ता देवताः मदान नामुक्ताः शेषा"इति / यद्येवं तत्रोक्तशब्दस्य प्रयोजनवचादिहावि प्रयोजनेन भवितव्यम् / इह त तत् प्रयोजनम् / उक्तान्येव वैतानिकानि / वक्ष्यमाणानां पैतानिकमंज्ञां निवतयति गृह्याणीति / संज्ञान्तरोपदेशान्न भविष्यति ! संज्ञासमावेशदशनादुभयगंज्ञाप्रवृत्तिः स्यात् / को दोषः / एतस्य समानायस्येति यो यो वंय?)निगमगरः म एतेषामपि प्रसज्येत वैतानिकसंज्ञालाभात् / मति नियने गमान व इति प्रत्यूचं समिध इति / इह दशमिप्यने / अग्न्यांचयोत्तरकाल व प्रसङ्गः स्यात् / तत्ताभृतित्वात् कर्मणाम् / तस्माद् वैतानिकसंज्ञाः निवर्तयितव्याः / यद्येवमप्राप्तधात् संज्ञाया जैव निवर्तयितव्याः / कथमप्राप्ता शास्त्रभेदात् पूर्वे द्वादशाध्यायाः शानकस्य कृतिः / अमी चत्वारः आश्वलायनस्य कृतिः। End : - नमः शौनकायेति शाखान्तरगतत्वात / आचार्यस्य शौनकस्य अथवा आचार्यभ्यो नमस्कार कृतवानिीत / / Colophon : इति आश्वलायनगृह्यसूत्रभाष्ये देवखामिसिद्धान्ति 20 For Private and Personal Use Only