SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 151 स्वमनीषिकया चात्र न किञ्चिदभिधीयते // -- सुखग्रहार्थं भाष्याणि केवलं संक्षिपाम्यहम् / उक्तज्ञानेष्वशक्तानामनुक्तोक्तो तु का कथा / नालब्धानुगमनः क्रोडारोहाय रोदिति / अर्थानां विप्रकीर्णानां संक्षेपणावधारणम् / / सुखग्रहार्थमिष्टं हि पण्डितानां बहुश्रुतम् / तदेतत् पौरुष सूक्तं यजुःवष्टादशर्चकम् // ऋग्वेदे षोडशच स्यात् पञ्च वाजसनेयके / सप्तर्च सामवेदे तु तथैवार्थवणेष्वपि / / End: उक्तमर्थमुपसंहरति “यज्ञेन यज्ञ" मिति / एवं यज्ञसाधनभूतेन चतुर्मुखाख्यन हविषा देवा यज्ञं यष्टव्यं नारायणभयजन्त / यागात्मकतया कृतानि तानि धर्माणि / धर्माः प्रथमाः। प्रथमान्यासन् / एवं यागं कृत्वा महिमानः महिमवन्तः ते देवाः नाकं परमे व्योम सचन्ते / असचन्त प्राप्तवन्तः / यत्र परमे व्योग्नि पूर्व साध्याःदेवाः सन्ति वर्तन्ते तन्नाकमेतेऽप्यासचन्त / “नाकः स्वर्गेऽम्बरे ज्योनि वर्तते सूर्यमण्डले" इत्यस्ति वैकुण्ठसहितायाम् / 'मुकुन्दो वरदो नाक' इति भगवन्नाम चाप्यस्ति / यास्कश्चाप्याह--'कं सुखम् अकमित्यसुखम् / नाकमिति परमसुख मिति / Colophon: - श्रीशास्त्र पुरुषसूक्तसंहितायां पुरुषसूक्तार्थः संक्षेपेण प्रतिपादितः॥ Author: For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy