SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 A DESCRIPTIVE CATALOGUE OF 9 lines per page and about 30 letters per line. Soript--Malayalain. No. of Granthas-92. Owner-Saine as No. 53 A. Subject--Exposition of Sristikta. Beginning: हिरण्यवर्णाम् / श्री म हिरण्यवर्णामित्येतत् सूक्तं पञ्चदशर्चमपश्यत् / सैव देवता / अनुष्टुप् छन्दः। प्रथमस्य तृचस्य प्रस्तारपङ्क्तिश्चतुर्थी / पञ्चमीषष्ठयौ त्रि उत्तमा वृहती / शेषा अनुष्टुभः / ॐ नोक्तदैवतं वा / हिरण्यवर्णा हिरण्यस्व वर्णो यस्याः सा हिरण्यवर्णा हितरमणीयवर्णा अथवा शर्थ ग्रेप्याकर्मणो रूपं हिरण्यमिति / सर्वैजनैः प्रेप्सितत्वाद्विरण्यवर्णा / हरिणीम् / लुप्तोपममेतत् / हरिणी कृष्णमृगी, सा यथा पविप्रभूता. प्रेम्णा सर्वैः सन्दृश्यते तद्वत् / अथवा End: 'आद्रा पुष्करिणीं पुष्टिं पुष्टिसाधनभूताम् / पोपयित्रीमित्यर्थः / सुवर्णा सुवर्णाम् / हेममालिनी हेमस्रग्भिरलङ्कृताम् / सूर्या सूर्येण भगक्ता नित्यसंवद्धाम् / सूर्ये ? तथाच पुराणे मैत्रेये"केशवः सूर्यः प्रभावः कमलालया” इति प्रभासूर्ययोरैक्यात् सूर्येत्युच्यते ... ... ...पुरुषांश्च परिचारकमनुष्यांश्चाहं लभेयम् / हे जातवेदः तां लक्ष्मी मदर्थमावहेति सम्बन्धः / यस्याः प्रसादात् सर्वसम्पत्समृद्धिर्भवति / तां लक्ष्मीमस्मदर्थ हे जातवेद आवहेति समस्तोऽर्थः / Colophon: श्रीसत्ताभाष्यं समाप्तम् // For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy