SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 A DESCRIPTIVE CATALOGUE OF End: विवाहदाक्षायां पितृभ्यामन्येषां संस्कारपिण्डोदकादीनि न कुर्यात् / दीक्षान्ते क्षारं कृत्वातिक्रान्तानुदकपिण्डान् दत्त्वान्येः सहोदकपिण्डान् कृत्वा दीक्षां कृत्वा पत्नीसंगमनं कुर्यात् / दीक्षायां पित्रो. रेव क्षौरं कुर्यात् / दर्शात् प्राक् पितृव्यादीनां मरणे नैव क्षौरं कुर्यात् / न वृथा दीक्षान्ते पितृव्यादीनां संस्कारं कुर्यादेवापद्येवाप येव / अस्मद्गुरूक्तं जगतां हिताय __ ममापि सन्दे (श? ह)विनाशनाय / विच्छेदसन्धानमघश्च गृह्य क्रियाकलापं समवावचिष्म / / अस्मद्गुरुभ्यो जगतां हितेभ्यो हृदीश्वरध्यानपरायणेभ्यः / अधीतवेदेभ्य ऋतव्रतेभ्यो . नमो नमो भक्तजनप्रियेभ्यः // Colophon : ___ इति प्रयोगवृत्ती एकादशोऽध्यायः / भार्गवस्य वैतहव्यस्य स(व)वेदसः कुले जातो बालुदेवपुत्री दामोदर इमां प्रयोगवृत्तिं बालहितायारीरचम् / Author-Damodara, son of Vasudeva. Renmarks-The - work is complete though a. number of leaves in the beginning is damaged. The author may be a Nampiiri Brahmin of Malabar as is proved from many expressions such as 'चतुर्थे दिनसेऽन्यसिन वा पत्नीसङ्गतिः' For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy