SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 A DESCRIPTIVE CATALOGUE OF accents of nouns and verbs of the Taittiriya. Sakha. Beginning: हरिः। श्रीगणपतये नमः। स्वरमनोज्ञमञ्जरी / पाणिनिप्रभृतिशास्त्रकोविदान् . पावनानथ गुरून् प्रणम्य तान् / पाणिनीयसमयानुसारिणी वक्ष्यते स्वरमनोज्ञमञ्जरी // स्वभ्यस्तवेदः कुरुते प्रबन्धं स्वरार्थमावर्तितशब्दविद्यः / रुद्रार्यसूनुर्नरसिंहसूरि- रसावदोषो विदुषां मुदेऽस्तु // इह खलु निरन्तरं वेदाभ्यासनिरतानामध्यापकानामध्येतृणां च सम्यगुदात्तादयः स्वरा विवेचनीयाः / तथैवोच्चारयितव्याश्च विवेकपूर्वकम् / तत्सम्यगुच्चारणे महाफलश्रवणात् / असम्यगुच्चारणे प्रत्यवायदर्शनात् श्रवणाच्च / तथाहि "मन्त्रो हीनः स्वरतो यर्णतो या मिथ्याप्रयुक्तो न तमर्थमाह / स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् // ". "एकः शब्दः सम्यग् ज्ञातः सुष्टु प्रयुक्तः स्वर्गे लोके कामधुग्भवति / पदक्रमविशेषज्ञो गच्छदाचार्यसम्पदम (संसदम)। अत्र यद्यप्यध्यापकोपदेशवशादेव स्वरा विभाव्यन्ते / न तावता विशिष्टफलसिद्धिः / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy