SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 A DESCRIPTIVE CATALOGUE OF Beginning: अतीन्द्रियार्थविज्ञानं प्रणम्य ब्रह्म शाश्वतम् / तत्तियिपदादीनां वक्ष्यामि स्वरलक्षणम् // व्या-- अनेन श्लोकेन परावरब्रह्मप्रणामपूर्वकमारिप्सितग्रन्थस्याभिधेयमाहुः / वेदोऽपि शाश्वतं ब्रह्म / तदतीन्द्रियार्थविज्ञानप्रकरणं तत्प्रतिपाद्यमतीन्द्रियं परब्रह्मार्थविज्ञानस्वभावं भवति / तदुभयं ब्रह्म प्रणम्य स्वरलक्षणं वक्ष्यामि / पदादीनामिति वचनं प्रयोजनप्रतिपादनार्थम् / यथा" सहसस्पुत्रो अद्भुत'' इत्यत्र यः स्वरस्सहस इति सपदयोरिति सम्भवति / सहु प्रथमो गृह्यते , स एवैनं भूतिं गमेति गमयति / स्वरलक्षणज्ञाने फलान्तरमप्यस्ति / तन्निर्णीतस्वरेषु पदरूपज्ञानम् / यथा अयमिह प्रथमो धायीति नाडागमिशङ्का भवति / तस्मादारब्धव्यमेवैतत / तत्र परिभाषामाह-- उदात्तश्चानुदातश्च वर्णानां प्राकृतो स्वरौ / स्वरीताश्च द्विधोच्यन्ते घृतः कम्पश्च मंहितः // End: अन्येऽप्यध्ययनाद बोध्या अरुणोपनिषत्स्वराः / अन्येऽपीति वचनमन्यत्र क्वचित् पदाध्ययनरहिते व्यत्ययं सूचयति / प्रणवो चञ्चिकुतुपे / सत्यनलप्लयो भूत्वा स वाचस्पते हृदिति व्याहरत् / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy