SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS: 109 नत्वा नाराय... . ... . ... साम्नां श्रीभरतस्वामी काश्यपो व्याकरोत्यचः // भोसाळाधीश्वरे पृथ्वी रामनाथे प्रशासति / व्याख्या कृते ... ... ... मया / श्रवणेनानुगृह्णन्तु सन्तस्तां वीतमत्सराः। अपश्यन्तः सतो दोषानुत्पश्यन्तोऽसतो गुणान् / मन्त्रैस्त ... ... ... तवद्विजः।। अर्थज्ञश्चाश्नुते भद्रं यतो ज्ञेयान्यमून्यतः। न प्रवष्ट न कामयते / वशेः कान्तिकर्मणो रूपं वष्टेति / सुधन्वानायेति / षष्ठयर्थे चतुर्थी / स्तूयमानस्य / अन्धसः सोम्य तद् वचः शब्दं मतः मरणीयः। कोऽसौ श्वानमपहता अपबाधध्वमराधसं समृद्धिहेतुं कर्माणं मखमन्ना यथा अमपमदातारं यज्ञे न प्रवेशयन्ति तद्वत् / भृगवो दीप्ताः यूयं ये मदीयजना इति / तथाहि श्रूयते--यो ह वाविदितायच्छन्दो .... .... .... त्यारभ्य तस्मादेतेन मन्त्रे मन्त्र विद्यादित्यन्तम् / तथाच "स्थाणुरयं भारवाहः किलाभूदधीत्य वेदान् न विजा .... योऽर्थज्ञः सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा।" "यदधीतमविज्ञातं निगदेनैव शब्द्यते / अनमाविव शुष्कैधो (न तज्ज्वलति कर्हिचित्) // इति // ब्राह्मणानि च दृश्यन्ते मन्त्राणां संहिताभुवाम् / .. साम्नां तु ब्राह्मणव्याख्या समये कापि वक्ष्यते // End : अयं मन्त्रार्थसंग्रहः / अस्माकं शत्रूनिति नवासाकं शत्रनति For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy