SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 87 Owner-C.O. Subject-Characteristics of palas occurring at the close of each Sukta. Beginning: भूतेशोऽपि प्रसादार्थं यस्याभूत् त्रिपुरान्तकः / कारुण्यनिधये तस्मै गणाधिपतये नमः / / मनीपितेषु सर्वेषु भासतां नः सरस्वती। विश्वप्रकाशिनी शश्वत् कुमुदष्विव कौमुदी / ऋग्वेदपाठे शाकल्यदृष्टे तद्वम॑ना कृतिम् / पदान्तदीपिनी नाम्ना करोम्यानुबन्धिनीम् / / बहुशः संशयं दृष्ट्वा बहुधा धीमतामपि / ऋगाम्नायपदान्तेषु तच्छेदाय यतामहे / / आलोच्य शौनकप्रोक्तं प्रातिशाख्यं प्रयत्नतः / विवृणोम्यतिमूढोऽपि मूढानुग्रहकाङ्क्षया / / आविश्य किं न कुरुते मन्दानत्यग्रहाग्रहः / गुणकदर्शिनस्तन्नः सन्तः सन्तु कृपालवः / / षोडशव्यञ्जनोऽर्थानि वाक्यानि व्यञ्जनद्विकः। कथयन्त्यष्टरूपाणां प्रतिवर्ग स्वरैरपि / / End: पदेङ्गयोष्मान्तमाभानां निर्णयो भवति ध्रुवम् शब्दः पदाभिधो भूयादिति सर्व सुमङ्गलम् / / Colophon : शुभम् / Author : For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy