SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 DESCRIPTIVE CATALOGUE OF MANUSCRIPTS. tion good. It is a commentary of धर्मरत्नस्मृति by जीमूतवाहन written in Oriya prose with additions and alterations of the original text at places. Name of the commentator can vot be traced as it is incomplete towards the end. Beginning श्री गोविन्दाय नमः प्रणम्य गोपाल पदारविन्द योगीन्द्रहृत् कैरवहासचन्द्रम् / ब्रह्म श नागेन्द्र सुरेन्द्रवन्ध दीनार्तशैलात्यय कृत्सुरेन्द्रम् / / भाषासु सर्वसूत्रण व्यवस्थायुक्तिमौक्ति कैः। मुनिना प्रथिता माला कृता सर्वार्थसिद्धये // शास्त्राभ्यास परिश्रमार्थसमये चास्माकमेषां सदा / बालानां गलभूषणं खलु नृणां शूल तथा वक्षसि / / दायादार्थविवाद संशयतमश्चेदविद् भूतले / भूयादङ्गकलिङ्गबङ्गप्रभृतौ राज्ञां विचारोद्यमे / / Authorities quoted स्मृतिसंग्रहः, नारदः, मनुः, गौतमः, वृहस्पतिः, कात्यायनः, धौम्यः, पराशरः, भर- ' द्वाजः, याज्ञवल्क्यः, व्यासः, देवल:, प्रजापतिः, वौधायनः, शङ्ख, विष्णुः, भृगुः, हारीतः, पैठीनलिः, आपस्तम्बः, धशिष्टः, सुश्रुतः, निबन्धसंग्रहः, निबन्धरत्नाकरः, धारभट टः, शातातपः, शौनकः, लोगाक्षिः, मार्कण्डेयः, स्कन्दपुराण, भविष्यपुराणं, यमः, दक्षः, शौनकः, विश्वरूपसमुच्चयः, कााजिनिः, ब्रह्मपुराण, मरीचिः, etc. शातातपः, शौनकम्वपशिष्टः, प्रजापति, बौधायनात्यायन, धौम्यः, पर No Colophon 69 Dh. 42 नटकूट यन्त्रम् By किशोरदाश Substance-Palm leaf, No. of folia 54 (11."x 1.1") Character - For Private and Personal Use Only
SR No.020182
Book TitleDescriptive Catalogue of Palmleaf and Paper Manuscripts
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages215
LanguageEnglish
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy