SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 DESCRIPTIVE CATALOGUE OF MANUSCRIPT; are some other topics like व्रत and पूजा after राधाप्रेममञ्जरी, No colophon. 8t Dh. 66. पण्डित सर्वस्वम Substance- Palin lef No. of folia 167, (15.6" 1.") Character- Oriya, Date of copy is not given. Incomplete, condistion-good, Find spot - Ranapur, Dt. Puri. Beginning- श्रीगणेशाय नमः, अविघ्नमस्तु / सिन्दूरभूधर सहोदर कान्तिपूर. क्षीराभराम दरवक्र रदप्रकार:। सम्ध्यारुणस्य नमसस्तरुणेन्दुभाजो रूपान्तरं स्फुरतु मे हृदि विघ्नरानः / Topics वर्णाचार चोपवासादिकाल शौचाशोचे श्राद्धकर्मोडुशास्त्रम्। दानं प्रायश्चित्तकृत्य प्रतिष्ठा पर्यायेण व्याहरिष्ये यथावत् / वण्णसख्या द्विजातीनां भेदकाणि वृत्तयः / क्षत्रदिट शूद्र जातीनां वृत्तयश्चाहिनकक्रियाः / / ततः शङ्करजातीनां लक्षणानि च वृत्तयः। नारीणां निजधर्माश्च धर्मः साधारणो नृणाम् // तप्तलोहगहादीनि दिव्यानि कतिचित्ततः / अभक्ष्याण्यथ भक्ष्याणि शुद्धिद्रव्यान्नयोरपि / ब्राह्मणा:क्षत्रियावैश्याः शूदास्यपि जातयः चतम्रो जशिरे धातुः सङ्कराश्च तदंशजाः।। Autharities quoted., मनुः, याज्ञवल्क्यः, शौनकः, व्यासः, कात्यायमः, माधवाचार्य:, माधवीकारः, कालिदासः, विश्वप्रकाशः etc. For Private and Personal Use Only
SR No.020182
Book TitleDescriptive Catalogue of Palmleaf and Paper Manuscripts
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages215
LanguageEnglish
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy