SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ख०म० १३ www.kobatirth.org Acharya Shri Kailashsagarsuri Gandir | २६ ।। तस्मिन्विजने वनेननुमरुच्छन्नावकाशे सुखं तिष्शमीनितवद्विषामधिपतिर्यावद्दिधत्तेष्टतिं॥नावनत्रनिपातितं रा० भुविभवन्नामांक शल्याहतं दृष्ट्वाकेसरिणः कदंबमसहवासी मुहुर्मुर्द्धनि ॥२७॥ एत्यद्दारितनोनित्य सहसा भूयः स मालोकयन्नर्धोल्लंघितदेहलीनरलितः कोणेतुदत्वादृशं गत्वा किंचिदथाग्रतोबहिस्थ स्वित्वाचललं धरोविश्वस्तस्त | ववैरिवास भवनेशेनेसृगालः सुखं ॥ २८॥ मातीतः पाथपंथाबजतिननुक थंस्थावरं वर्त्ममुग्धेमार्ग पृच्छामिपृच्छस्त्रि तिमिहमहिते विस्मितंत्री क्ष्यनेत्रं ॥ अध्वानंब्रूह्ययेतध्वनिभवतिवचश्वित्रमित्यवचोभिर्हास्यतेदावदग्धाः पथिपथि । | कविटैस्त्वद्दिषांदेवनार्यः ।। २९॥ अयिखलुविषमःप्राकृतानां भवतिहिजंतुषुकर्मणां विपाकः ॥ कनुकुलमकलंक| मायताक्ष्याः वचदशकंधरसंगमापवादः ।। ३० ।। अभिखलु ॥ हरशिरसिशिरांसियानिरेजुर्हर हरतानिलुठं निगृध यादैः३१अयिरवलुवि०॥ कजनकतनयाक्वराम भार्याक्वचदशकं धरमंदिरे निवासः॥३२॥ त्वसारब्धप्रचंडप्रधननिध नित्तारातिवीरा रककीडकीलालकुल्यावलिभिरल भतस्पंदमाकंद सुर्वी दंभो लिस्तंभ भारद्भुज भुजगजग For Private And Personal १३
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy