SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shlmal vir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyan land! स्वाम मस्मात्परंवेत्येवंबलिनार्चितोमरवमुस्वैपायात्सवोवामनः॥५२॥हनःशस्त्रकिणांकितौरुणविभाकिारितोरस्ललो | नाभिरवदलिविलोचनयुगप्रोतशीनानपः। याहुर्मिश्रितवन्हिरेषतदिनिव्यासिष्यवाम्पकवस्तारैरध्ययनर्हरन बलिमनःपायात्सवोवामनः॥५३॥स्फूर्जयोममधुवनीपरिडव्यालीटपादांबुजःकीडाकांतनिरस्तसत वनस्को धप्रबंधोहरिदेिवःपातुजगत्सवामनतनुर्नेदविद्रावकोनीतःसोपिरसानलोदरकुटीकोणाधिवासंबलिः॥५४ कस्खंबान्नपूर्वःवचनववसनियरिखलाबत्मसृष्टिःकरतेत्रातात्यनाथःवचतवजनकोनैवतानंस्मरामिण कितेमा |हंददामिविपरपरिमिताभूमिरसंकिमेतत्रैलोक्यंभावगबलिमितिनिगदनवामनोनःसपायात्॥५५॥अथपर शुरामः। गोवाचारविचारपारगनयावस्थाभिरादिष्टयामात्रावस्मुघुतेषुनेषुपुरतःप्रस्तारितेषुकमाताअन्नप्राशन वासरेसरमसंवक्षोभरोत्सर्पिणायेनानं धनुरीसिनाच्यसपदिक्षणायनंसादिशः॥५६॥ देवेदिग्विजयोयतेनधनुः । त्यर्थिसामंतिनावैधव्यवनदायिनिप्रतिदिशंकुधेपरिनाम्यति॥स्तामन्यनितविनारतिरपिवासान्नपोष्यंकर For Private And Personal
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy