________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका ।
श्रीमद् दू गडगोत्रस्य पृथुयशसो वीरदासाभिधस्य पुत्रोमहनीय कीर्तिबुधसिंहनामधेयप्रासीत् " तत्सूनुर्गुणवा न्वदान्यच श्रीप्रतापसिंहोभवत्, तस्यच भार्याश्वतख आसन्, तासुचयाकनीयसीसती, तस्याः कनीयान्सुती ल सरकीर्तिर्धामिकाग्रणीधमान् दातागुणग्रामणी रायबहादुरेतिसृप्रसिद्बोधन पतिसिंहोवरीवति, सचलोको पट्ट त्यैशुभस्य जैनागमसङ्ग्रहस्य सुललितानि पञ्चशतं पुस्तका समुद्रयित्वा तावत्सुचस्थलेषु तावन्त्यैव पुस्तकागा राणि या रचितवान् येन सत्साधवः श्रोबका अनायासेन पठन पाठनं च कुर्वन्तु जिनशासनं वसुधायां चि रंतिष्ठतु, विज्ञानर्द्धिरस्त्वितीच्छ्या, तस्य जैनागमसंङ्ग्रहस्य चतुर्विंशभाग मारभ्यत्रयस्त्रिंशभाग पर्यन्तेः दशभि र्भागैः संयुतो दशपयन्नाभिधश्रागमः सुललितैः सीस का दरैः संशोध्य संमुद्रितः अस्यभागाचेमे, तन्दुलबयाली २४ देविंदुस्तव २५ गणिबिज्ज २६ चउसण २७ संधार २८ नाउर पञ्चरकाण २९ मतपरिज्ञान ३० चंद्र बिज्ज ३१ महापच्चरकाण ३२ मरणविभतिसंज्ञकाः ॥
For Private and Personal Use Only