SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org M K पुव्यायुषम् इतिदक्षिणबाहुमूले तन्नोअस्तुत्र्यायुषम् इतिहृदि इतित्र्यायुषंकुर्यात् । कुमारपक्षेतन्नोइत्यस्यस्थानेतत्तेइतिविशेषः अथक्षारलवणमधुमांसादिनित्तिः उ । पद्धृतजलस्नानदंडकृष्णाजिनधारणरक्षारोहणविषमभूमिलंघननग्नस्त्रीनिरीक्षणस्त्री || संभोगव्यसनव्यारत्तिरूपाब्रह्मचारिणोनियमाः तद्दिनेब्रह्मचारीवाग्यतोऽहशेषंस्थि । तएवगमयेत् ततः सायंसंध्यांकत्वातस्मिन्नेवाग्नौपूर्ववत्पर्युक्षणपरिसमहनेकत्वा । वाचं विसृजेत् परिसमूहनांतेशुष्कनिषिद्धेतरेधनस्याग्नौप्रक्षेपः। ततःसंध्यामुपास्यत्र । तिदिनंसायंप्रातरपिब्रह्मचारिणाकर्तव्या ॥ ॥ अथवेदारंभः॥तत्रतनित्यक्रियआ। चार्यःकुशैर्हस्तमात्रपरिमितांमूर्मिपरिसमुत्यतान्कुशानैशान्यांपरित्यज्य गोमयो । दकेनोपलिप्यनुवमूलेनउत्तरोत्तरतःप्रागग्रप्रादेशमात्रंत्रिरुल्लिख्य उल्लेखनक्रमेणा | ewsNORMPANTukaranimund OSSESAMACHALISADS For Private and Personal Use Only
SR No.020176
Book TitleDashkarm Paddhati
Original Sutra AuthorN/A
AuthorHariprasad Bhagirath
PublisherHariprasad Bhagirath
Publication Year1905
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy