________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir चमा बाकोविहानात्योपदे शार: स्वपनेभ्यःसमादिशन्। तपरंपरमावाशासननिष्पेईतवतः॥चतुर्यो। 2 चप्पवस्ताद्वापारादौमहाभिः दीपायु:क्षीणसत्वञ्चदुर्भपायाश्यकालतः॥ वेदान्ब्रह्मर्षयोमस्तानहदिस्या च्युतनोदिनः॥अस्मिन्नप्यन्तरेब्रह्मन्वर्गलालोकभावनः॥ ब्रह्मेशाद्येोकपालांचितोपर्मगुप्तये॥परा शरात्सत्यवत्या मंशांशकलयाविभः॥अवतीर्णोमहाभागवेदचक्रेचतुर्विधम्॥वगर्वयजामामोराशी सदसवर्गशः॥चतस्त्रःसं हिलायक्रोसूत्रेमाणिगणादवामन्त्रमणिगणादनेतिपाठान्तरम्॥तासांसचत शिष्यानुपहूयमहामतिः एके कमहिता ब्रह्म नेकैकस्ददौविभुः पैलायसंहितामाद्यांबहवालामका चहा देशपायनसंज्ञायनिमदारयजुर्गणम्साबाजामनयेाहतधान्दोगसंहिताम्॥अथर्वाङ्गिरमो नामवशिष्यायसुमन्तवइति पैसा खसंहितोमूचइन्द्रप्रमितमनिः। बाकलायचसोप्याहशिष्येय सहि तांस्तकाम्॥चूतव्यस्वाध्यायाज्ञवल्क्यायभार्गवेगपाराशरायापितस्मिन्इन्द्रप्रमितिरात्मवान॥ ध्यापयंता हितास्तामाण्डकेयमृर्षि कबिातच्छिष्योदेवमित्रासोभर्गादिभ्यऊचवान् इन्द्रप्रमिनिसनो राम: माण्डूकेयः॥माण्डूके मसुतःशाकल्सः॥शाकल्सशिष्योदेवमित्रः॥शाकल्पस्तत्तुनःस्वान्नुपचपासस्यसहि 2 For Private and Personal Use Only