SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir विज्ञेया३ चव्या-नःसशुक्रयज्ञः॥परिसस्मातमित्यर्थः वेदोपक्रमणे चतुर्दशीपौर्णिमा ग्रहणात् शक्ल यजुः प्रतिपदायुक्तपी, ११र्णिमाग्रहणात्म यजुरितिवा।ब्राह्मणज्यचतुर्गणम्॥वेदचतुर्गणंब्राह्मणमित्यर्थः यजुर्वेद नरोरासन खाएकोत्तरंशतम्॥तत्रापिशिचवाशाखादशपञ्चचवाजिनामातत्रापिमुख्याशाखायाकाण्वसन्तिकाः॥ ग्रन्था नरे। तैतिरीय कानादिभेदासवंति। भौख्याकाण्डिकेयाश्चेतिातेषामध्ययनपरिमाणम्। काण्डास्तुसप्तविते। मायाः प्रश्नाश्चाधिकवेचतुः॥चवारिंशत विज्ञे याअनुवाकाःशतानिषट्। एकपञाशदपिकसल्या पत्राशि च्यतेहिसहसंचैकशतमष्टानवतिचाधिकागलौकन्तुहिनबतिसहस्राणिप्रकीर्तिता॥पदानिनवति श्चैवत याअक्षरउच्यतेलिसहयंत्रिपञ्चाशत्सहस्राणिशताष्टकम् अष्टषध्यधिकचैवयजुर्वदप्रमाणकः॥काण्डा नि॥७॥प्रश्नः॥४४॥अनुवाकः॥५१॥पन्नाशी॥२१॥पदानि॥१ ॥अक्षराणि॥२५३पई॥शाखावा / / क्यान्ययुतानिसहस्राणिनवा निच॥चतुःशतान्यशीनिवअष्टोवाक्यानिगण्यते॥इति ब्राह्मणेअष्टौवाक्यस / या ॥१६४८॥इति तैनिरी यनिगवेदारख्यसङ्ख्याउकाइत्यर्थः।नत्रकण्ठानान्नूपगायतुचतुश्वारिंश रामः उपग्रन्थाः॥मन्त्रब्राह्मणयोर्वदलिगुणपत्रपम्यते। यजुर्वेदःसविज्ञेयअन्येशाखान्तरा:स्मताःचितुश्चत्वारिंश 11 For Private and Personal Use Only
SR No.020148
Book TitleCharanvyuha Vyakhya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy