________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च-मा. श्रीगणेशायनमः॥अथातश्चरणव्यूयारख्यास्यामस्तत्रयदुक्तंचातुर्वेद्यं चलारोवेदाविज्ञानाभवन्तित ऋग्वेदोयजुर्वेदः सामवेदोथर्ववेदश्रति तत्रऋबेदस्वाष्टभेदाभवन्ति चर्चाश्रावकवर्चर्कःश्रवणीय पारःक्रमपारः क्रमपदःक्रमजटःक्रमदण्डवेति चतुष्यारायणमेतेषां शाखाः पञ्चभवं त्यालाय नी शाब्वायनी शाकला वाकला माण्डूकाश्चेति तेषांमध्ययन मध्यायाश्चतुःषष्मिण्डलानिदशैव तिवर्गाणांपरिसइयान सहस्रषएसरे॥२००६ सहस्तमेकंसूक्तानां निर्विशंकंविकल्पितम्॥ शसप्तसुपच्यन्ते सत्यातवैयदक्रमम्॥एक शतसहस्रबाहित्रिपञ्चाशत्सहलालमेलानि चतुर्दशवा सिष्ठानामितरेषांपञ्चाशीतिः क्रमकालेतुवेष्टयं चतुरिंशत्महरूपाणितु दिरखण्डानांसहस्त्राणा द्वात्रिंश नषोडशोत्तराचत्वारिंशत्सहस्त्राणि द्वात्रिंशतवाक्षरसहरूाणि ----ऋचान्दशसहस्त्राणि रचांपाशतानिच॥१०५८ऋचामशीतिपादयतत्पारायणमुच्यते गएकर्चएकवर्गचएकश्चनवकस्तथागोवौतुह.चौशेयौ ऋत्रयस्मशतंस्मृतम्॥१००० चतुचांपञ्चस | रामः तमधिकञ्चशतंतथा॥११५ पञ्चर्च५चद्विशद्युक्तंसहस्ररुद्रसंयुतम्॥१२११० पचचत्वार्यधिकंतुषहचा। For Private and Personal Use Only