________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
क्रांनाः ततः प्रविशनिस्कंधारोपितनिधानेनवेतालेनानुगम्यमानः कापालिकः सहसोपसृत्य राजनादष्ट्यावर्धसेससिद्धरसस्थास्य महानिधानस्यलाभाफ्युदयेनतदुपयुज्यनांभगवानसेंद्रः यस्योपयोगावधूयमृत्फमासाद्यसयोमरलोकमार्ग आरूदकल्पद्रुममंजरीणिशिरांसिमेरोविहरतिसिद्धाः ३३ राजा ननुदासभावविरुङ्मेतत् एवंकिलवंचितःस्वामीस्यात् कापासाश्चर्यमात्म गतं भवत्वेवंतावत् प्रकाशं यद्येवंगृह्यनांसकलत्रस्यात्मनोनिक्रयायैतन्महानिधानं राजा कथमेवं भविष्यनि यतोधनंदासमावं मन्यते स्वाम्यार्थनरूनेदप्रत्यारव्यानमहति इत्यनुमतएवायंभवतःसंकल्पः नाप्यतास्वामिनोनिभृतसवीमदमहानिधानं कान साश्चर्यमात्मगतं अहोधैर्यमहोज्ञानमहोमहानुभावताच अथवा चलांतगिरयाकामंयुगांतपवनाहताः कृच्छ्रोपनचलत्येवधाराणांनिश्चलंमनः ३३ तन्ममापिकिमनिनिधन प्रकाशं वेतालंप्रतिभद्रगम्यतांक्रियतामस्थराज्ञः समीहितंवेनालः सपणामंजसा धओआणवेदि इनिनिक्रांतः कापासमंतादवलोक्य भोराजन्मभातपायावर्ननविभावरी नत्साधयिष्यामसावत् राजा मोसाधकस्मतव्यावयंडास्थनकथास कापा. राजन्देवनास्वांस्मरिष्यंनानिनिक्रांतः राजा मान्चीमवलोक्यसपसादं अयेक थनमोनिर्भिधगहनसंध्यारुणपुरस्सर अनुग्रहायलोकानामुदत्ययमहपतिः ३४ तद्यावदहमपिभगवतीभागीरथीनीरमप गम्यस्साम्पादेशमनतिष्ठामि इनिनिक्रांता:सर्वे इतिआर्यक्षेमीकृतेचंडशिकनास्के श्मशानचरितनामचतुर्योक ४ ५ ननः प्रविशतिविकतमालिनवेषोराजा सनिर्वेदं निश्वस्यकष्टमोरकष्टं यद्देरंमुनिसत्तमस्यसहदांत्यागस्तथाविक्रयोदाराणांनंना यस्यन्चेदमपरंचांडालदास्यंचयत् दुर्वाराणिमयाकठोरहृदयेनातानिमूदात्मनायस्येतानिफलानिदुरुनमहोकिंनामनदारुणं, यत्साधब आज्ञापयनि
For Private and Personal Use Only