________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandit
भवतोहंविदितः जानिस्वर्यग्रहणदुलीलतेक विदृप्यहसिष्ठसतकाननधूमकेतुं सर्गातराहरणमीतजगतानचंडालयाजिनम वपिनकौशिकंमा २४ राजा भगवन्यसादर नैवमवर्गतुमर्हसि अन्नक्षयादिषुनथाविहितात्महानिराजमनिग्रहपराङ्मुरवमानसं त्वां माडीबकमधनकंपितजीवलोकंकस्तेजसांचनपसांचनिधिनवेनि २० किंतुमीरुजनार्तमलापमुपश्रुत्येदमुपकांनं स्वधर्माक्षिप्तचेतसस्त्वामविजाननोमक्षतमहसीनिविज्ञापयामि कोशिन्दुरात्मन्कृययश्करनेधर्मनिराजा भयवनदानव्यरसि नव्यंचयोव्यंक्षात्रियोरति गीतःपुराणेमुनिभिरेषधर्म सनातनः २६ को किनामदातव्यामित्यादिपटतिराजा अथकिं को यद्येवं कथयकरदातव्यकश्वरक्षणीयः केनसहयोव्यं राजा भगवन श्रूयतां को कथ्यता राजाराणवड्योरि-॥ जातियोदेयंरक्ष्याभयार्दिताः अरातिभिश्वयोडव्यामिनिमनिश्चितामतिः २७ को दुरात्मन यवंमन्यसेनदादीयतामस्मा यविद्यातपोनुरूपकिचिन राजा सहर्ष नन्वनुगृहीतसहिभगवनावेवस्वतोवंश नासीदभगवन्प्रसीदनाहनिसर्वफवना न्यपिदक्षिणायैसर्वस्वदानविनिवेदनकुंठशक्तिः पूर्णधिने कुशिकनंदनतुभ्यमयहरूमामिमांवसमतीविनिवेदयामि २८ ॥ कोसाश्चर्यमात्मगर्न भवत्वेवंतावत् प्रकाशं राजन्स्वस्लिकिंतुनादाक्षणंदानमामननिनदहसिदक्षिणांदाबामदानीं रा॥ जा सबीडमात्मगतं किमत्रमतिपत्नव्यं चिराविचित्य सहर्षे भवत्वेनावर प्रकाशं भगवन समुपावत्पदास्यामिहेम्माल क्षचदक्षिणां अधमतिमेमासमवधिक्षतुमर्हसि २९ को अनुमतोयमवधिः किंतुपरिहत्यवसमतीमन्यतः समुपाहत्यदानव्यं राजा साशंकमात्मगनं कथमवमानविधेयं विचित्य संहः हंतरलब्धमतिविधानयनोस्सिाकलमगवनःश,
For Private and Personal Use Only