________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
व्युपरमेपरांशांतिप्राप्ता:किमपिसधियःसंयमधनाः१५ सविनयं परिकम्यसाध्वसमभिनीय साशंकं अयेकथंसापराधस्येवसाध्वसमुपजनयंत्यपश्रयदुरालोकान्यदृष्यपूर्वनयातपोवनानि अथवासर्वामिमाविकिमप्यनभिभवनीयंतेजसामुपरिनपोमयंब्राह्मतेजः कुतः पदेपदेसाबसमावहतिप्रशांतरम्याण्यपिमेवनानि सर्वाणानेजांसिमृदूभवतिखयोनिमासाययथाग्निरंभः १६ इनिससावसंपरिकामनि नेपथ्ये परित्नाअधअज्जापरिजाअध एदाओअणवरझ्झमाणाओअणाधामोमसरणामोहुदवहेपरिक खिवियामोमंदमाइणीओनापरिजाअधमज्जापरिनाअध राजा श्रुतिमभिनीय सनम अहहड्तोनानिदूरेभयानानां योषितामिवानःमलापः श्रूयते साश्रर्य अयेनपोवनमिदंचपुनरवेशानामविनीतानांसंभवः भवतूपसामिनथाकरोनि नेपथ्य तथेवपट्यते राजा श्रुत्वासावष्टं अभयमभयंभया ना सकोथं आःकोयनपोवनविरुदमनात्मनीनंतरोनृशंसमननिष्ठनि कर्मघोरं तस्येषबाणपरिलूनाशिरोधरस्यप्रत्यंगमुज्वलारीखेज्वलनेजुहोमि इतिपरिक्रम्यनेपथ्याभिमुखमवलोक्य सविस्मयं अयेकोयंमध्येस्युपासीनेनविलपनापयार्डेनदिव्यरूपिणानारत्रयेणसहसन्निहिवहोमसाधनोग्निशालामध्याले नूनंतापसा कल्पधारिणापारवंडेनानेनभावितव्यं ततः प्रविशनिहोमनाटयनाविश्वामित्रोयथानिर्दिष्टाविद्याः संवर्मनाटयंत्यपूर्वोक्तंप टनि विश्वामित्रः साश्चर्यअहोनुरवलुभोः वहनिहविरुपांशमंत्रपूतभवति नथापिनदक्षिणाचिरग्निः किमिदमपनताःक्रिया प्रभावान्नममवाशत्वमिमाःमयांतिविद्याः १- इनिसमाधिनाटयात विद्याःपूर्वोक्तंपति राजा सत्वरमपमृत्यअभयमभयं| १परित्रायनार्याः परित्रायत एताभनपराध्यमानाअनाथाभधारणाहुनबहेपरिक्षिप्यामहेमंदाग्यास्तस्मात्सरित्रायतार्याः परित्रायत.
For Private and Personal Use Only