________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kailassagarsur Gyanmandir
चं.को
ना
||श्रीगणेशायनमः नेपथ्ये मोवहारान्दषिणः एषक्षममातिपकंदलनिकमालिनीमत्तिगंद्रापरोहासारामुस्तास्थलानिस्थपुटयन निजलान्युत्कसे तानयानि पाप्तःपाप्तःमाविष्टोवनगइनमयंयातियानीनिसेन्य पश्चादन्विष्यमाण:पविशनिविषमान्काननातान्व राहः १ नदवष्यतांसमंताइनानि आस्तीर्यतांमुपानेवनहानिनिपुणेालिकेर्जालबंधामुच्यनांशृंखलाफ्याश्चंगणिररवीगहन रेसारमेयाः आकीर्यतांस्थलानिश्रमशिथिलहयः सादिभिःपाशहरूलेाधूयंतांकृतांनौरवमाहषचरैडिभिःकाननानि २ नमः॥ प्रविशतिरौद्रोज्वलदेषः संयांनोविमराटू साशंकं शंभो:समाधिसपियेनकृतांनरायोदक्षस्यचाध्वरविधिः शिवयोश्चकेलिः सो|| हंजगचयहिनव्यवसायसिद्धिविध्वंसविरमपरः परमोस्मिविभः३ तदहामिदानी विद्यावयंहरिहरात्मभुवामसाध्यमुस्तपोभिरिहसाधयनोमहर्षेः क्रीडावराहवपुरद्यसमामिलोकत्रयंहाररिवादिवराहरूपः ४ पश्चादवलोक्यसभयं अहोमेजग कल्याणपरिपंथिनःपरपोरुषांनरायरसिकस्यानपक्षिनशरीराणिसाहसानि यतः कृतांतदंतांतरवर्तिनमात्मानंमन्यमानेनकथंकथमपिशरगोचरंपरिदत्यनीननावदयंमयामहाराजहरिश्चंद्रइममरण्योद्देशनयावाश्वामित्रस्याश्रमममुपापया मि यतः नेनाकलतीवनपसाक्षात्रियब्राह्मणेनसर्गातरमथमप्रजापतिनात्रिशंकुयाजकेनोत्पत्तिस्थिनिमलयविधायिनीनां गुणत्रयमयीनांविद्यानांसिडयकिमपिदुकरमारब्धवर्तने तथाहि यतोधानाविश्वंसजनिनहरिनापिचहरोहरिप्तिालोका नवतिनविरिचिर्नचहरः यनःसंहासोहरतिहरएकत्रिभुवनंनदेकस्मिान्सकिंवजनिकथमन्यत्रानारिवलं ५विचिंत्य अन थवापरमनष्ठिकस्मिान्नसंभाव्यते किंतुसलमकोपतयामनिस्वभावानांकामक्रोधयोश्यश्रेयः परिपंथिनीहत्तिमाश्रित्ये|
For Private and Personal Use Only