________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये च्युतः प्रसूनैर्घनकेशबन्धान्मृगीदृशां तारकिते जलेऽस्मिन् ।। निरीक्ष्यमाणं तरुणैश्चकोरैः कस्याश्चिदास्यं शशभृद्धभूव ॥ २१ ।। एवं जलक्रीडापरायणेषु पुरतरुणेषु, तटिनीतटालङ्कारभूतयोः कुबेरमित्रकुबेरदत्तनामजलधिसंभूतयोर्गुणमालासुरमञ्जरीनामधेययोः कन्या - रत्नयोः, चन्द्रोदयसूर्योदयाभिधपरस्परपटवासचूर्णोत्कर्षस्पर्धया पराजिता नवापगाजलस्नाता मा भूदिति कृतसंगरयोः, कुट्टिन्यौ, चूर्णमादाय, तत्र तत्र विचार्य, क्रमेण जीवंधरनिकंटमागत्य, चन्द्रोदयसूर्योदययोर्मध्ये कः श्लाघ्य इति पृच्छाञ्चक्रतुः । स्वामी च चन्द्रोदयचूर्णमूचे श्लाव्यं तदन्यदनकालयोग्यम् । आद्य किरन्व्योनि समावृतालिं निर्दिश्य च प्रत्ययमाततान ॥२२॥ ततः कुमारं कुरुवंशवीरं नत्वा च नुत्वा विनिवृत्य चेट्यौं । स्वस्वामिनीसंनिधिमेत्य वेगाद्विज्ञापयामासतुरेवमेव ।। २३ ॥
उभयोश्चूर्णयोरात्तगन्धभावे समेऽपिच ।।
जीवकेन विनिर्दिष्टे शुशोच सुरमञ्जरी ॥ २४ ॥ उल्लासयामास मुखाम्बुनातं चन्द्रोदयोऽयं गुणमालिकायाः। मूर्योदयो द्राक्सुरमञ्जरीश्रीवकाब्जशोषं व्यतनोद्विचित्रम् ॥२५॥
ततः पराभवजनितदुरासदेाकलुषितचेतना मुरमञ्जरी सख्या गुणमालया बहुधा प्रार्थिताप्यकृतस्नानैव निवृत्य जीवकादपरं नरं न पश्यामीति निश्वस्य कृतसन्धाबन्धा रोषान्धा कन्यागारं प्रविवेश ।
वयस्याविप्रयोगेन गुणमाला शुशोच सा ।
चन्द्रिकाया वियोगेन प्रातस्त्पलिनी यथा ॥ २६ ॥ तावत्सक्थिनवप्रभुग्नपवनाटोपोत्कटोत्पाटितैः
शाखानां वलयनिरभ्रगगनेऽप्यभ्रभ्रमं भावयन् ।
For Private And Personal Use Only