________________ ShriMar Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri handir ** रा.प. * * बु.वे. वृषभवाहनी॥सायाह्नवैष्णवीश्वेतवर्णापीतवर्णगरुडवाहनी॥अर्द्धरात्रौतुरीया स्वरूपधारिणी पीतवर्णा एवंचतुर्वपिकालेषुश्रीलक्ष्मीध्यात्वातथाच॥उत्त मादृष्टनक्षत्रामध्यमालुप्ततारका। कनिष्ठाउदितेभानौप्रातःसंध्यात्रिधामता॥३॥ अर्कमंडलेश्रेष्ठामध्यमास्तगतेरवौ।कनिष्ठादृष्टनक्षत्रासायंसंध्यात्रिधामता प्रातश्चप्राङ्मुखंकृत्वामध्यान्हेचउदङ्मुखं // सायंपश्चिमदिक्कैवएवंसंध्यांसमा चरेत॥॥प्रातर्नाौकरंकृत्वामध्याह्नेहदिसंस्थितम्॥ सायंनासागतंकृत्वात्रिसं ध्यंजपलक्षणम्॥४॥प्रातरूलकरश्चैवमध्याह्नमुपपाणिन। सायमधोमुखंकुर्यात् / त्रिसंध्यंजपलक्षण॥९॥अंगुष्ठायांतुमोक्षार्थतर्जन्यांशत्रुसाधनम्॥मध्यमायांध नवृद्धिःशांतिकर्मण्यनामिका // 6 // कनिष्ठाव्यभिचारेतुजपकर्मणिसिध्यति॥ एवं ध्यात्वाजपेन्मंत्रंसहस्रंतुदिनेदिने॥ त्रिशतंवाजपेन्मंत्रंशतंवाथयथाक्रमः॥७॥ ****於*****杂杂杂杂染。 For Private And Personal