________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ५७८ ]
चिकित्सा-पथ-प्रदर्शिनी
मुख्य गुण
संख्या प्रयोगनाम मुख्य गुण । संख्या प्रयोगनाम २६७५ तालसत्वपातनम्
२६९६ तुत्थशोधनम् २६७६
२६९७. , .
२६९८ ,, , २६९१ तुत्थनिर्माणविधिः
२६९.९ " " २६९२ तुत्थभस्मविधिः
२७०० तुत्थसत्वपातनम् २६९३ तुत्थमारणम्
२७०१ तुत्थात्ताम्रनिस्सा२६९४ तुत्थमुद्रिका छुनेसे ही विष नष्ट रणविधिः
करती है। . २७०३ तुत्थोत्थताम्रशुद्धिः २६९५ तुत्थविकारशान्तिः
| २७५८ त्रिवङ्गभस्म
१४८४ गुडूचीकल्पः
२ ओषधिकल्पाधिकारः
२१८२ ज्योतिष्मतोकल्पः २५५२ तुवरक " २५५३ त्रिफला , २५५४ , ,
१८६३ चतुरङ्गुलकल्पः १८६४ चित्रक ,
३ मिश्राधिकारः कषायप्रकरणम्
१२८६ गोक्षुरादिपञ्चमूलम् ११७१ गुडूच्यनुपानम्
१७१२ चातुर्जातम् १६४७ चतुरम्लम्
२३४६ त्रिगन्धम् १९८२ जीवनीयकषायदशकः
२३७१ त्रिवृतादिचूर्णम् ग्रीष्म कालीन विरेचन २२३८ तृप्तिन्नोकषायदशकः
२३७२ " , वर्षा , २२५१ त्रिकटुकादिगणः
२३७३ , , शरत् , " २२६० त्रिफला
२३७४ , , हेमन्त ,, ,, चूर्णप्रकरणम्
... गुटिकाप्रकरणम् १२४३ गन्धद्रव्याणि . विष्णु तैलादिमें पड़ते है। १३१२ गुडादिमोदकः विरेचक १२४४ , , , , , २४०३ त्रिफलादिगुटिका योगवाही
For Private And Personal